Adhyātmasāraśatakam(saṭīkam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

mahāpaṇḍitaśrīprabhākaraguptaviracitam


Adhyātmasāraśatakam

(saṭīkam)


om namaḥ śrīvajrasattvāya |


ekānekavyuparatisukhaiḥ siddhacārairanekaiḥ 

kṣityādīnāṁ na milati yato vastusiddhiḥ kuhāpi |

vijñānāntaṁ tadiha sakalaṁ niḥsvabhāvaṃ samantā-

nnaivākasmātsphurati niyamād deśakālākṛtīnām ||1||

ṭīkā

natvā devīmasamasukhadāmugratārāmajastram

ā saṁsāraṁ sugadacaraṇaṁ dharmayuktaṁ sasaṁgham |

śaśvatpādāravinde gurumapi ca tathādhyātmasārasya cārthaṁ

vakṣye saṁkṣepato'dya pravaraguṇagaṇaṃ śiṣyavāñchānurodhāt ||


yathā vāñchā ca bandhūnāṃ hṛtkīrtirūparājayoḥ |

tathovāca yathāśaktyā tvālāpo'rthaṃ śiromaṇiḥ ||


na milati na galati, kā ? vastusiddhi | teṣāṃ kṣityādīnām | kathama ? kuhāpi kutrāpi kuto'pi | yato'pi | kaiḥ ? siddhacāraiḥ siddhavicāraiḥ | kathaṃbhūtaiḥ ? anekaiḥ | punaḥ kathaṃbhūtaiḥ ? ekānekavyuparatisukhaiḥ | asti | kim ? tatsakalam | kathaṃbhūtam ? vijñānāntam | punaḥ kathaṃbhūtam ? niḥsvabhāvatvam | kutaḥ ? samantāt  sarvatra | naika(va) sphurati na prakāśate | kim ? tatsakalaṃ vijñānāntam | kāsām ? deśakālākṛtīnām | kutaḥ ? akasmāt akāraṇāt | kasmāt ? niyamāt | kva ? iha saṃsāre ||1||


tasmādāste sakalajagatāṃ ko'pi hetuḥ prasūteḥ

kṣoṇīnīla(ra)jvalanapavanavyomavijñānabhinnam |

īśo vā'sau vibhurabhimataḥ śūnyatā vā'nyathā vā

sarvaiśvaryaṃ yadanuśaraṇāt taṃ name yogagamyam ||2||

āste asti | kaḥ ? ko'pi | kathaṃbhūtam ? hetuḥ kāraṇam | kasyāḥ ? prasūteḥ utpatteḥ | keṣām ? sakalajagatām | kasmāt ? tasmāt | punaḥ kathaṃbhūtaḥ ? kṣoṇīnīla(ra)jvalanapavanavyomavijñānabhinnam | kaḥ ? asau īśaḥ | kathaṃbhūtaḥ ? vibhuḥ prabhuḥ | punaḥ kathaṃbhūtaḥ ? abhimataḥ sammataḥ asti | kā ? śūnyatā vā | kathaṃbhūtā ? prabhuḥ asti | katham ? anyathā vā anyā vā | name namaskaromi | kaḥ ? aham | kam ? taṃ vibhum | kathaṃbhūtam ? yogagamyaṃ samādhiprāptam | bhavati kim ? sarvaiśvaryam ? kasmāt ? yadanuśaraṇāt ||2||

yasyābodhād bahuvidhamataṃ kalpayitvā vivādaṃ

kurvanto'mī sakaluṣahṛdaḥ paṇḍitāḥ bhaṇḍayamānāḥ |

aprāpyaivaṃ sunijapadavīṃ mṛtyudhvastā bhramāndhāḥ

saṃsāre'sminnaśubhaśubhataḥ sañcarantyā bhavāntam ||3||

saṃcaranti bhramanti | ke ? amī paṇḍitāḥ | kasmin ? asmin saṃsāre | katham ? ā bhavāntam ājanma | kutaḥ ? aśubhaśubhataḥ | kiṃ kṛtvā ? aprāpya asamavāpya | evam anena prakāreṇa | sunijapadavīṃ mokṣamārgam | kathaṃbhūtāḥ paṇḍitāḥ ? bhramāndhā mohāndhāḥ | punaḥ kathaṃbhūtāḥ ? bhaṇḍayamānā viḍambamānāḥ | kathaṃbhūtāḥ santaḥ ? kurvantaḥ | kam ? vivādaṃ vicāram | kiṃ kṛtvā ? kalpayitvā vitarkayitvā | kim ? bahuvidhamatam anekamatam | kasmāt ? abodhāt aparicayāt | kasya ? yasya samyagjñānasya | kathaṃbhūtāḥ ? sakaluṣahṛdaḥ savikalpahṛdayāḥ | punaḥ kathaṃbhūtāḥ ? mṛtyudhvastā mṛtyugrastāḥ ||3||

bauddhe sāṃkhye kṣapaṇakamate vaiṣṇave śaivamārge

janmāstitvaṃ punarabhimataṃ yuktivartmāgamābhyām |

taccārvāko yadi na manute tveka ekena kiṃ syā -

jjātyandhānāmananubhavato na hyabāvaḥ sadindoḥ ||4||

asti| kim ? janmāstitvaṃ janmaparigrahaḥ | kathaṃbhūtam ? abhimatam abhilaṣitam | katham ? punaḥ | kābhyām | yuktivartmāgamābhyām śāstrāgamābhyām | kasmin ? bauddhe | na kevalaṃ bauddhe sāṃkhye ca | na kevalaṃ sāṃkhye kṣapaṇakamate ca | na kevalaṃ kṣapaṇakamate vaiṣṇave ca | na kevalaṃ vaiṣṇave śaivamārge ca | na manute na manyate | kaḥ ? cārvāko nāstikaḥ | kiṃ tat ? janmāstitvam | kathaṃ ca yadi asti | kaḥ ? cārvākaḥ | kathaṃbhūtaḥ ekaḥ | katham ? tu punaḥ syāt bhavet | katham ? kiṃ syāt | kena ? ekena cārvākeṇa | nāsti | kaḥ abhāvaḥ kadaryatvam | kasya ? sadindoḥ vidyamānacandramasaḥ | kathaṃ hi kathaṃbhūtasya ? na anubhavataḥ anirīkṣayataḥ | keṣām ? jātyandhānāṃ janmāndhānām ||4||

bhūtānyeva pramitibalato naiva siddhayantyaśūnyā-

nyekānekavyapagamavaśād yanna vastutvasiddhiḥ |

tatprārabdhaṃ yadidamavayavyādi vastusvarūpaṃ 

dūrācchannaṃ kuta iha tato bhūtacaitanyavādaḥ ||5||

na eva siddhayanti na siddhayanti na niṣpannībhavanti | kāni ? bhūtāni pṛthivyādīni | kathaṃbhūtāni ? aśūnyāni na siddhayanti kintu śūnyāni siddhayanti | kutaḥ ? pramitibalataḥ pramāṇabalāt | kathameva niścitaṃ na bhavati | kim ? yat | kathaṃbhūtam ? vastu[tva]siddhiḥ | kasmāt ? ekānekavyapagamavaśāt ekatvānekatvābhāvavaśāt | katham ? yat yasmāt kāraṇāt | asti | kim idam | kathaṃbhūtam ? prārabdham ārahitam | kim ? tatra(t) kathaṃbhūtam ? avayavyādivastusvarūpam | punaḥ kathaṃbhūtam ? dūrācchannaṃ dūranaṣṭam | kaḥ ? bhūtacaitanyavādaḥ pramāṇacaitanyavādaḥ | kutaḥ ? kaḥ (kva) iha saṃsāre ||5||

yadyapyāste bahuvidhamate svīkṛtaṃ bhūtavṛndaṃ 

sarveṣāmapyanubhavagataṃ vartate sarvakālam |

nāto grāhyaṃ yadanubhavanāt svīkṛterapyasatyaṃ

kiṃ nākāśaṃ hyavanatamihābhāsate sarvajantoḥ ||6||

āste asti samaṣṭi | kim ? bhūtavṛndaṃ pṛthivyādisamūhaḥ | kathaṃbhūtam ? svīkṛtaṃ sammatam | kasmin ? bahuvidhamate | katham ? yadi kathamapi vartate pravartate | kim ? bhūtavṛndam | kathaṃbhūtam ? anubhavagataṃ  saṃvedyamānam | keṣām ? sarveṣāṃ manuṣyādīnām | katham ? sarvakālaṃ sarvadā | kathamapi niścitaṃ na bhavati | kim ? asatyaṃ mithyātvam | kathaṃbhūtam ? grāhyam ? kasya ? svīkṛteḥ saṃmateḥ | kasmāt ? yadanubhavanāt yasya vedanatvāt | kuto'vicāraṇāt | nā[bhā]sate na prakāśate | kim ? ākāśam | kathaṃbhūtam ? avanatam ānatam | kasya ? sarvajantoḥ sarvaprāṇinaḥ | kva ? iha saṃsāre | katham ? kim ||6||

kiñcānyasya vyuparamamatiryāvadanyatra na syā-

nnāsaṃkīrṇaṃ vyavahṛtipathaṃ yāti kiñcicca tāvat |

sā cānyasya vyuparatirihānyasya bodheḥ samantāt 

tatsvīkāre sakalasakalajño bhavedekavettā ||7||

na syāt na bhavet | kā ? vyuparamamatiḥ vicaritamatiḥ | kasya ? anyasya aparasya | katham ? kiñca bhūyaḥ punarapi | kutra ? anyatra | kathaṃ yāvat na yāti na vrajati | kim ? kiñcit | kama ? vyavahṛtipathaṃ vyavahāramārgam | kathaṃbhūtam ? asaṃkīrṇam | atīvasvalpataram | kathaṃ tāvat kathañca punaḥ bhavati | kā ? sā vyuparatiḥ abhāvatā | kasya ? anyasya | kva ? iha saṃsāre | kathañca ? kasyāḥ ? bodheḥ kasya anyasya | kutaḥ ? samantāt sarvatra | bhavet bhavati | kaḥ ? kaścit | ekavettā advayajñāne (nī) | punaḥ kathaṃbhūtaḥ ? sakalasakalajñaḥ sarvākārajñaḥ | kva sati ? tatsvīkāre sati tatsaṃmate sati ||7||

dṛśyābhāvo yadiha gamakaḥ kevalo na hyabhāvo

niḥsambandho na khalu viditaḥ kvāpi yasmānniṣedhaḥ |

anyonyāpāśrayaṇaśaraṇād bhedasiddherviyogāt 

sarvā bhrāntyā(ntā)vyāvahṛtiriyaṃ svapnatulyaiva tasmāt ||8||

na bhavati | kaḥ ? abhāvaḥ | kathaṃbhūtaḥ ? kevalo'dvayaḥ | punaḥ kathaṃbhūtaḥ ? dṛśyābhāvo vidyamānavastvabhāvaḥ | punaḥ kathaṃbhūtaḥ ? gamakaḥ indriyajñānagocaraḥ | kva ? iha saṃsāre | katham ? yat na bhavati | kaḥ ? niṣedhaḥ parihāraḥ | kathaṃbhūtaḥ ? niḥsambandhaḥ sambandharahitaḥ | kathaṃbhūtaḥ ? viditaḥ jñātaḥ | kvāpi kutrāpi | kasmāt ? yasmāt | kathaṃ khalu asti ? kā ? iyaṃ vyavahṛtiḥ vyavahāraḥ | kathaṃbhūtā ? sarvā | punaḥ kathaṃbhūtā ? bhrāntyā(ntā) vibhramā | punaḥ kathaṃbhūtā ? svapnatulyaiva svapnasadṛśī | kasmāt ? tasmātkāraṇāt | kathamevaṃ niścitam | kasmāt ? viyogāt viśeṣāt | kasyāḥ ? bhedasiddheḥ viśeṣasiddheḥ | kasmāt ? anyo'nyāpāśrayaṇaśaraṇāt parasparāśrayaṇānuśaraṇāt ||8||

gatyāgatyādikamiha yathā vastvabhāve'pi mohād

māyāsvapnapratimamaparaṃ janma cāste tathaiva |

tanmithyādṛkpatitavacanāt saṃśayaṃ cāpyapāsya

prājñairyogābhyasanavidhinā janmanāśo vidheyaḥ ||9||

asti | kim ? gatyāgatyādikaṃ gamanāgamanādikam | kva ? iha saṃsāre | kasmin ? vastvabhāve dravyābhāve | kathamapi katham ? yathā | kasmāt ? mohāt avidyāvaśāt | āste samasti | kiṃ tat ? aparam | aparaṃ kim ? janma | kathaṃ ca kathaṃbhūtam ? māyāsvapnapratimaṃ māyāsvapnasadṛśam | katham ? tathaiva yathaiva | kasmāt ? mithyādṛkpatitavacanāt nāstikamatānusārāt | vidheyaḥ vidhātavyaḥ karttavyaḥ | kaḥ? janmanāśo utpattināśaḥ kiṃ kṛtvā ? apāsya parihṛtya | kaiḥ ? prājñaiḥ paṇḍitaiḥ | kena ? yogābhyasanavidhinā | kam ? saṃśayaṃ saṃdehatām | kasmāt ? mithyādṛkpatitavacanāt | kathaṃ ca kathamapi ||9||

mithyātvenāpyakhilajagatāṃ karmavaicitryayogād

vaiśiṣṭayasya sphuṭamanubhavo yadvadāste janānām |

yogābhyāsādapi bhavabhayatyāgasiddherviśeṣaḥ 

siddhayet tadvatpṛthutaraguṇagrāmaliṅgekṣaṇena ||10||

āste samaṣṭi(sti) | kaḥ ? anubhavo'nubhūtiḥ | keṣām ? janānāṃ lokānām | kasya ? vaiśiṣṭayasya viśeṣasya | kiṃvat ? yadvat | katham ? sphuṭam | kasmāt ? karmavaicitryayogāt śubhāśubhavicitrayogāt | kena ? mithyātvena ? keṣām ? akhilajagatāṃ sakalasaṃsārāṇām | kathamapi niścitaṃ siddhayet siddhayati | kaḥ ? viśeṣaḥ bhedaḥ | kasyāḥ ? bhavabhayatyāgasiddheḥ saṃsārabhītiparihārādanukathitasiddheḥ | kasmāt ? yogābhyāsāt yogasādhanāt | kena ? pṛthutaraguṇagrāmaliṅgekṣaṇena mahadguṇasamūhacihnāvalokanena | kiṃvat ? tadvat tathaiva | kathamapi ||10||

kāyaiśvaryaṃ prathamata idaṃ divyakāyasya lābhād

vāgaiśvaryaṃ tadanukathitā vaktṛtā vākyasiddheḥ |

cittaiśvaryaṃ svavaśakaraṇādindriyāṇāṃ sukhena 

prāṇairādyaiḥ svavaśajanitairitthamityagrasiddheḥ ||11||

asti kim ? idaṃ kāyaiśvaryaṃ śarīrasvātantryam | kutaḥ ? prathamataḥ ādau | kasmāt ? lābhāt prāptitaḥ  kasya ? kāyasya divyaśarīrasya | asti | kā ? vaktṛtā anukathitasiddheḥ | kathaṃbhūtā ? anukathitā kiṃ tu uktā | kiṃ tat ? tat kiṃ ? vāgaiśvaryam | kasyāḥ ? vākyasiddheḥ vacanasiddheḥ vacanasiddheḥ | asti | kim ? cittaiśvaryaṃ cittāyati | kasmāt ? svavaśakaraṇāt ātmāyatikaraṇāt | keṣām ? indriyāṇāṃ cakṣurādīnām | kena ? sukhena | bhavati | kā ? agrasiddhiḥ | kaiḥ ? prāṇaiḥ ādyaiḥ kathaṃbhūtaiḥ ? svavaśajanitaiḥ sadbhiḥ svatantrotpannaiḥ | katham ? ittham anena prakāreṇa | kathaṃ iti ||11|| 

yogābhyāsācaraṇavirahāt sthūlasatkāyadṛṣṭiḥ

kliṣṭo'śeṣavyasanavaśagaḥ prāṇahāniḥ krameṇa |

dehatyāgāt punarapi bhaved vāsanābaddhacittaḥ

svapnaprakhyo vrajati punarapyevamityādyanantam ||12||

bhavati | kaḥ ? lokaḥ | kathaṃbhūtaḥ sthūlasatkāyadṛṣṭiḥ kasmāt ? yogābhyāsācaraṇavirahāt | bhavati | kaḥ ? yogī | aśeṣavyasanavaśagaḥ anantaduḥkhaprāptaḥ | kathaṃbhūtaḥ ? kliṣṭaḥ rogayuktaḥ | bhavati | kāḥ ? prāṇahāniḥ kena ? krameṇa kramaśaḥ | bhavet bhavati | kaḥ ? lokaḥ | kathaṃbhūtaḥ vāsanābaddhacittaḥ | kasmāt ? dehatyāgāt dehavināśāt | katham ? punarapi | vrajati gacchati | kaḥ lokaḥ | kam ? ādyanantaṃ janmānantam | katham ? punaḥ api | evam amunā prakāreṇa ||12||

yasmātsarvā bahiriha marunmaṇḍalānāṃ pravāhāt 

svāṅgābhogo raviśaśabhṛto rudrasaṃkhyaḥ sapādaḥ |

ṣaṭpañcāśadiṣuguṇitasaṃkramāt syāt sapādaḥ

nāḍīcchedaḥ pratidinamitaḥ sa dvisaṃkhyākrameṇa ||13||

bhavati | ka ? svāṅgābhogaḥ | kayoḥ ? raviśaśabhṛtoḥ sūryacandrayoḥ | kasmāt ? pravāhāt vahanāt | keṣām ? maṇḍalānāṃ vāyumaṇḍalānām | kva ? iha śarīre | kathaṃbhūtaḥ svāṅgābhogaḥ ? sarvābahiḥ sarvāntargataḥ kasmāt ? yasmāt kāraṇāt | punaḥ kathaṃbhūtaḥ ? rudrasaṃkhyaḥ ekādaśagaṇyaḥ | kathaṃbhūtaḥ ? sapādaḥ saikaḥ | syāt bhavet | kaḥ ? saḥ svāṅgābhogaḥ | kathaṃbhūtaḥ  ? sapādaḥ catu[rthāṃśa sahitaḥ] | kasmāt ? iṣuguṇitasaṃkramāt bāṇaguṇitasaṃkrāntitaḥ | kasmāt ? ṣaṭpañcāśat ṣaḍuttarapañcāśat | bhavati | kaḥ ? saḥ nāḍīcchedo nāḍikānāśaḥ | kena ? dvisaṃkhyākrameṇa dvitvagaṇanānukrameṇa | katham ? pratidinaṃ prativāsaram | kutaḥ ? itaḥ saṃkrāntitaḥ ||13||

dvāsaptatyākhyamiha sakalaṃ nāḍikānāṃ sahasraṃ

kālagrastaṃ tadapasaraṇābhāvataḥ syācchatābdāt |

tena śrutyādiṣu ca puruṣo varṇito'sau śatāyuḥ

svaiḥ svairmāsairasurasuramartyādibhinnaḥ samastaḥ ||14||

bhavati | kim ? sahasram | kāsām ? nāḍikānāṃ nāḍīnām | kiyat ? dvāsaptatyākhyam | kva ? iha dehe | kathaṃbhūtam ? sakalaṃ samaṣṭaṃ (staṃ) | punaḥ kathaṃbhūtam ? kālagrastaṃ mṛtyugrastaṃ syāt bhavet | kaḥ ? asau puruṣaḥ | kathaṃbhūtaḥ ? varṇitaḥ samuccāritaḥ | kasmāt ? śatābdāt śatavarṣāt | keṣu ? śrutyādiṣu vedādiṣu | kathaṃ ca kena ? tena kāraṇena | kasmāt ? tadapasaraṇataḥ nāḍīvināśābhāvāt | kathaṃbhūtaḥ puruṣaḥ ? śatāyuḥ śatavarṣāyuḥ | kaiḥ ? svaiḥ svaiḥ ātmagataiḥ varṣaiḥ | kathaṃbhūtaḥ san ? asurasuramarttyādibhinnaḥ daityadevamanuṣyādibhinnaḥ | punaḥ kathaṃbhūtaḥ ? samastaḥ ||14||

yadvadṛkṣaṃ taraṇirakhilaṃ naiva candraṃ tithiṃ ca

prauḍhao bhoktuṃ vahanaparipāṭayaiva sarvatra rāśau |

kālo'śeṣaṃ bhramati tadidaṃ rāśicakraṃ krameṇa

prāyo dehe raviśaśadharau vātacakraṃ tathaiva ||15||

na bhavati | kaḥ ? taraṇiḥ ādityaḥ | kathaṃbhūtaḥ ? prauḍhaḥ samarthaḥ | kiṃ karttum ? bhoktumattuṃ bhakṣitum | kim  ṛkṣaṃ na kṣatram | na kevalamṛkṣaṃ candraṃ ca | na kevalaṃ candraṃ tithiṃ vā | kathaṃbhūtam ? akhilaṃ samaṣṭaṃ(stam) | katham ? eva niścitam | kayā ? vahanaparipāṭayā gamanānukrameṇa | kutaḥ ? rāśau sarvatra | kiṃ vat ? yadvat | bhramati gacchati | kaḥ ? kālo rāhuḥ kim ? idaṃ rāśicakram | kathaṃbhūtam? aśeṣaṃ sarvam | katham ? tat tataḥ | kena ? krameṇa anukrameṇa | kasmin ? dehe śarīre | katham ? prāyo bāhulyena | katham ? tathaiva | bhavati ca | kaḥ ? kālo rāhuḥ | kathaṃbhūtaḥ ? prauḍhaḥ samarthaḥ | kiṃ kartum ? bhoktum ā(khā)ditum | kau ? raviśaśadharau | na kevalaṃ raviśaśadharau vātacakraṃ vāyusamūhaṃ ca ||15||

kāye puṣṭe'pyatikharakarā yauvane śaktiranta-

rnāḍīṃ prāpyopari parigatā candramādāya mūrdhni |

vajrādbāhyaṃ nayati punarabhyeti coṣṇīṣacakraṃ

nāḍīnāśāt savalipalitaḥ kālacakraṃ prayāti ||16||

nayati prāpayati | kā ? śaktiḥ | kam ? candraṃ bodhicittam | kim ? bāhyaṃ bahiḥ | kasmāt ? vajrāt kuliśāt | abhyeti ca āgacchati ca | kim ? uṣṇīṣacakraṃ vaimalyacakram | kiṃ kṛtvā ? ādāya gṛhītvā | kasmin ? mūrdhni mastake | punaḥ kiṃ kṛtvā ? prāpya | kām ? antarnāḍīm abhyantaranāḍikām | kathaṃbhūtā satī ? parigatā satī pariprāptā satī | kva ? upari upariṣṭāt | kathaṃbhūtā ? atikharakarā atiśayatīkṣṇatejā | kasmin ? yauvane tāruṇye | kva sati ? kāye puṣṭe sati candre pūrṇe sati | kathamapi ca punaḥ prayāti pragacchati | kaḥ ? prāṇī | kim ? kālacakraṃ mukham | kathaṃbhūtaḥ san ? sabalipalitaḥ san ākuñcitatvakpakvakeśaḥ san | kasmāt ? nāḍīnāśāt nāḍikāpariśoṣāt ||16||

 tyaktvā śṛṅgārajamapi sukhaṃ candrasūryoparāgaṃ

caṇḍālyeṣā nibhṛtamaniśaṃ drāvayeccandradhātum |

yāvajjīrṇādikamiha śiśubrahmacaryādapi syāt

tasmācchaktyākulitavapuṣo dehinaḥ kālavaśyāḥ ||17||

drāvayet srāvayet | kā ? eṣā caṇḍālī madhyamā | kam ? candradhātum | katham ? aniśaṃ nirantaram | punaḥ katham ? yathā nibhṛtaṃ niḥśabdam | kiṃ kṛtvā ? tyaktvā parihṛtya | kim ? sukham | kathaṃbhūtam | śṛṅgārajaṃ śṛṅgārodbhavaṃ | kathamapi niścitam | punaḥ kathaṃbhūtam ? candrasūryoparāgaṃ candrasūryagrasanakālam | syāt bhavet | kim ? jīrṇādikaṃ buddhatvādikam | kva ? iha śarīre | kathaṃ yāvat | kasmāt ? śiśubrahmacaryāt ṣoḍaśābdādho brahmacaryāt | kathamapi bhavanti | ke dehinaḥ prāṇinaḥ kathaṃbhūtāḥ ? kālavaśyāḥ mṛtyuvaśagāḥ | punaḥ kathaṃbhūtāḥ ? śaktyākulitavapuṣaḥ vikalīkṛtaśarīrāḥ | kasmāt ? tasmāt jīrṇatvāt ||17||